स्फुण्डितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
સંબોધન
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
દ્વિતીયા
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
તૃતીયા
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
ચતુર્થી
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
પંચમી
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
ષષ્ઠી
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
સપ્તમી
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
સંબોધન
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
દ્વિતીયા
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
તૃતીયા
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
ચતુર્થી
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
પંચમી
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
ષષ્ઠી
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
સપ્તમી
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु


અન્ય