स्फीतवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
સંબોધન
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
દ્વિતીયા
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
તૃતીયા
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
ચતુર્થી
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
પંચમી
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
ષષ્ઠી
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
સપ્તમી
स्फीतवति
स्फीतवतोः
स्फीतवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
સંબોધન
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
દ્વિતીયા
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
તૃતીયા
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
ચતુર્થી
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
પંચમી
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
ષષ્ઠી
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
સપ્તમી
स्फीतवति
स्फीतवतोः
स्फीतवत्सु


અન્ય