स्फलत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
സംബോധന
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ദ്വിതീയാ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
തൃതീയാ
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
ചതുർഥീ
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
പഞ്ചമീ
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ഷഷ്ഠീ
स्फलतः
स्फलतोः
स्फलताम्
സപ്തമീ
स्फलति
स्फलतोः
स्फलत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
സംബോധന
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ദ്വിതീയാ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
തൃതീയാ
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
ചതുർഥീ
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
പഞ്ചമീ
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ഷഷ്ഠീ
स्फलतः
स्फलतोः
स्फलताम्
സപ്തമീ
स्फलति
स्फलतोः
स्फलत्सु


മറ്റുള്ളവ