स्फलत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
સંબોધન
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
દ્વિતીયા
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
તૃતીયા
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
ચતુર્થી
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
પંચમી
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ષષ્ઠી
स्फलतः
स्फलतोः
स्फलताम्
સપ્તમી
स्फलति
स्फलतोः
स्फलत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
સંબોધન
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
દ્વિતીયા
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
તૃતીયા
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
ચતુર્થી
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
પંચમી
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ષષ્ઠી
स्फलतः
स्फलतोः
स्फलताम्
સપ્તમી
स्फलति
स्फलतोः
स्फलत्सु


અન્ય