स्पाशयितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
സംബോധന
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ദ്വിതീയാ
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
തൃതീയാ
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
ചതുർഥീ
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
പഞ്ചമീ
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ഷഷ്ഠീ
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
സപ്തമീ
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
സംബോധന
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ദ്വിതീയാ
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
തൃതീയാ
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
ചതുർഥീ
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
പഞ്ചമീ
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ഷഷ്ഠീ
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
സപ്തമീ
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


മറ്റുള്ളവ