स्पाशयितृ ஷப்ட் ரூப்

(மூன்றாம் பாலினத்தவர்)
 
 
 
ஒருமை
இரட்டை
பன்மை
பிரதமா
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
சம்போதன்
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
த்விதியா
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
த்ருதியா
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
சதுர்த்தி
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
பஞ்சமி
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ஷஷ்டி
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
சப்தமி
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
ஒரு.
இரட்.
பன்.
பிரதமா
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
சம்போதன்
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
த்விதியா
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
த்ருதியா
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
சதுர்த்தி
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
பஞ்சமி
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ஷஷ்டி
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
சப்தமி
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


மற்றவைகள்