स्पाशयितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
સંબોધન
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
દ્વિતીયા
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
તૃતીયા
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
ચતુર્થી
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
પંચમી
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ષષ્ઠી
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
સપ્તમી
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
સંબોધન
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
દ્વિતીયા
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
તૃતીયા
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
ચતુર્થી
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
પંચમી
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ષષ્ઠી
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
સપ્તમી
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


અન્ય