स्पर्धितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
സംബോധന
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ദ്വിതീയാ
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
തൃതീയാ
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
ചതുർഥീ
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
പഞ്ചമീ
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ഷഷ്ഠീ
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
സപ്തമീ
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
സംബോധന
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ദ്വിതീയാ
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
തൃതീയാ
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
ചതുർഥീ
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
പഞ്ചമീ
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ഷഷ്ഠീ
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
സപ്തമീ
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु


മറ്റുള്ളവ