स्पर्धितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
સંબોધન
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
દ્વિતીયા
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
તૃતીયા
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
ચતુર્થી
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
પંચમી
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ષષ્ઠી
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
સપ્તમી
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
સંબોધન
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
દ્વિતીયા
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
તૃતીયા
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
ચતુર્થી
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
પંચમી
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ષષ્ઠી
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
સપ્તમી
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु


અન્ય