स्पर्धितृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
সম্বোধন
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
দ্বিতীয়া
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
তৃতীয়া
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
চতুৰ্থী
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
পঞ্চমী
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ষষ্ঠী
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
সপ্তমী
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
সম্বোধন
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
দ্বিতীয়া
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
তৃতীয়া
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
চতুৰ্থী
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
পঞ্চমী
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ষষ্ঠী
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
সপ্তমী
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु


অন্য