स्पन्दितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
സംബോധന
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ദ്വിതീയാ
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
തൃതീയാ
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
ചതുർഥീ
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
പഞ്ചമീ
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ഷഷ്ഠീ
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
സപ്തമീ
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
സംബോധന
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ദ്വിതീയാ
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
തൃതീയാ
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
ചതുർഥീ
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
പഞ്ചമീ
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ഷഷ്ഠീ
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
സപ്തമീ
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु


മറ്റുള്ളവ