स्पन्दितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
સંબોધન
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
દ્વિતીયા
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
તૃતીયા
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
ચતુર્થી
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
પંચમી
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ષષ્ઠી
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
સપ્તમી
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
સંબોધન
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
દ્વિતીયા
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
તૃતીયા
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
ચતુર્થી
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
પંચમી
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ષષ્ઠી
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
સપ્તમી
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु


અન્ય