स्पन्दितृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
সম্বোধন
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
দ্বিতীয়া
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
তৃতীয়া
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
চতুৰ্থী
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
পঞ্চমী
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ষষ্ঠী
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
সপ্তমী
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
সম্বোধন
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
দ্বিতীয়া
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
তৃতীয়া
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
চতুৰ্থী
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
পঞ্চমী
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ষষ্ঠী
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
সপ্তমী
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु


অন্য