स्नुह्यत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
સંબોધન
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
દ્વિતીયા
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
તૃતીયા
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
ચતુર્થી
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
પંચમી
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ષષ્ઠી
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
સપ્તમી
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
સંબોધન
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
દ્વિતીયા
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
તૃતીયા
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
ચતુર્થી
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
પંચમી
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ષષ્ઠી
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
સપ્તમી
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु


અન્ય