स्नुह् શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुहौ
स्नुहः
સંબોધન
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुहौ
स्नुहः
દ્વિતીયા
स्नुहम्
स्नुहौ
स्नुहः
તૃતીયા
स्नुहा
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भिः / स्नुड्भिः
ચતુર્થી
स्नुहे
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
પંચમી
स्नुहः
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
ષષ્ઠી
स्नुहः
स्नुहोः
स्नुहाम्
સપ્તમી
स्नुहि
स्नुहोः
स्नुक्षु / स्नुट्त्सु / स्नुट्सु
એક.
દ્વિ
બહુ.
પ્રથમા
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुहौ
स्नुहः
સંબોધન
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुहौ
स्नुहः
દ્વિતીયા
स्नुहम्
स्नुहौ
स्नुहः
તૃતીયા
स्नुहा
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भिः / स्नुड्भिः
ચતુર્થી
स्नुहे
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
પંચમી
स्नुहः
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
ષષ્ઠી
स्नुहः
स्नुहोः
स्नुहाम्
સપ્તમી
स्नुहि
स्नुहोः
स्नुक्षु / स्नुट्त्सु / स्नुट्सु
અન્ય