स्नुस्यत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
સંબોધન
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
દ્વિતીયા
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
તૃતીયા
स्नुस्यता
स्नुस्यद्भ्याम्
स्नुस्यद्भिः
ચતુર્થી
स्नुस्यते
स्नुस्यद्भ्याम्
स्नुस्यद्भ्यः
પંચમી
स्नुस्यतः
स्नुस्यद्भ्याम्
स्नुस्यद्भ्यः
ષષ્ઠી
स्नुस्यतः
स्नुस्यतोः
स्नुस्यताम्
સપ્તમી
स्नुस्यति
स्नुस्यतोः
स्नुस्यत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
સંબોધન
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
દ્વિતીયા
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
તૃતીયા
स्नुस्यता
स्नुस्यद्भ्याम्
स्नुस्यद्भिः
ચતુર્થી
स्नुस्यते
स्नुस्यद्भ्याम्
स्नुस्यद्भ्यः
પંચમી
स्नुस्यतः
स्नुस्यद्भ्याम्
स्नुस्यद्भ्यः
ષષ્ઠી
स्नुस्यतः
स्नुस्यतोः
स्नुस्यताम्
સપ્તમી
स्नुस्यति
स्नुस्यतोः
स्नुस्यत्सु


અન્ય