स्नुषा ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्नुषा
स्नुषे
स्नुषाः
സംബോധന
स्नुषे
स्नुषे
स्नुषाः
ദ്വിതീയാ
स्नुषाम्
स्नुषे
स्नुषाः
തൃതീയാ
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
ചതുർഥീ
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
പഞ്ചമീ
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
ഷഷ്ഠീ
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
സപ്തമീ
स्नुषायाम्
स्नुषयोः
स्नुषासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्नुषा
स्नुषे
स्नुषाः
സംബോധന
स्नुषे
स्नुषे
स्नुषाः
ദ്വിതീയാ
स्नुषाम्
स्नुषे
स्नुषाः
തൃതീയാ
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
ചതുർഥീ
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
പഞ്ചമീ
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
ഷഷ്ഠീ
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
സപ്തമീ
स्नुषायाम्
स्नुषयोः
स्नुषासु