स्नुषा શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्नुषा
स्नुषे
स्नुषाः
સંબોધન
स्नुषे
स्नुषे
स्नुषाः
દ્વિતીયા
स्नुषाम्
स्नुषे
स्नुषाः
તૃતીયા
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
ચતુર્થી
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
પંચમી
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
ષષ્ઠી
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
સપ્તમી
स्नुषायाम्
स्नुषयोः
स्नुषासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्नुषा
स्नुषे
स्नुषाः
સંબોધન
स्नुषे
स्नुषे
स्नुषाः
દ્વિતીયા
स्नुषाम्
स्नुषे
स्नुषाः
તૃતીયા
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
ચતુર્થી
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
પંચમી
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
ષષ્ઠી
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
સપ્તમી
स्नुषायाम्
स्नुषयोः
स्नुषासु