स्निह् ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
സംബോധന
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ദ്വിതീയാ
स्निहम्
स्निहौ
स्निहः
തൃതീയാ
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
ചതുർഥീ
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
പഞ്ചമീ
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ഷഷ്ഠീ
स्निहः
स्निहोः
स्निहाम्
സപ്തമീ
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
സംബോധന
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ദ്വിതീയാ
स्निहम्
स्निहौ
स्निहः
തൃതീയാ
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
ചതുർഥീ
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
പഞ്ചമീ
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ഷഷ്ഠീ
स्निहः
स्निहोः
स्निहाम्
സപ്തമീ
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
മറ്റുള്ളവ