स्थुडितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
സംബോധന
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ദ്വിതീയാ
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
തൃതീയാ
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
ചതുർഥീ
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
പഞ്ചമീ
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ഷഷ്ഠീ
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
സപ്തമീ
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
സംബോധന
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ദ്വിതീയാ
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
തൃതീയാ
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
ചതുർഥീ
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
പഞ്ചമീ
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ഷഷ്ഠീ
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
സപ്തമീ
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु


മറ്റുള്ളവ