स्थुडितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
સંબોધન
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
દ્વિતીયા
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
તૃતીયા
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
ચતુર્થી
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
પંચમી
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ષષ્ઠી
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
સપ્તમી
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
સંબોધન
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
દ્વિતીયા
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
તૃતીયા
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
ચતુર્થી
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
પંચમી
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ષષ્ઠી
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
સપ્તમી
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु


અન્ય