स्थगितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्थगितृ
स्थगितृणी
स्थगितॄणि
સંબોધન
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
દ્વિતીયા
स्थगितृ
स्थगितृणी
स्थगितॄणि
તૃતીયા
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
ચતુર્થી
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
પંચમી
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
ષષ્ઠી
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
સપ્તમી
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्थगितृ
स्थगितृणी
स्थगितॄणि
સંબોધન
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
દ્વિતીયા
स्थगितृ
स्थगितृणी
स्थगितॄणि
તૃતીયા
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
ચતુર્થી
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
પંચમી
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
ષષ્ઠી
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
સપ્તમી
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु


અન્ય