स्थगितृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्थगितृ
स्थगितृणी
स्थगितॄणि
সম্বোধন
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
দ্বিতীয়া
स्थगितृ
स्थगितृणी
स्थगितॄणि
তৃতীয়া
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
চতুৰ্থী
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
পঞ্চমী
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
ষষ্ঠী
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
সপ্তমী
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्थगितृ
स्थगितृणी
स्थगितॄणि
সম্বোধন
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
দ্বিতীয়া
स्थगितृ
स्थगितृणी
स्थगितॄणि
তৃতীয়া
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
চতুৰ্থী
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
পঞ্চমী
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
ষষ্ঠী
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
সপ্তমী
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु


অন্য