स्तोचितवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
സംബോധന
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ദ്വിതീയാ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
തൃതീയാ
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
ചതുർഥീ
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
പഞ്ചമീ
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ഷഷ്ഠീ
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
സപ്തമീ
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
സംബോധന
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ദ്വിതീയാ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
തൃതീയാ
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
ചതുർഥീ
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
പഞ്ചമീ
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ഷഷ്ഠീ
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
സപ്തമീ
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु


മറ്റുള്ളവ