स्तोचितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
સંબોધન
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
દ્વિતીયા
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
તૃતીયા
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
ચતુર્થી
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
પંચમી
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ષષ્ઠી
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
સપ્તમી
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
સંબોધન
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
દ્વિતીયા
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
તૃતીયા
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
ચતુર્થી
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
પંચમી
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ષષ્ઠી
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
સપ્તમી
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु


અન્ય