स्तोचितवत् শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
সম্বোধন
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
দ্বিতীয়া
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
তৃতীয়া
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
চতুৰ্থী
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
পঞ্চমী
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ষষ্ঠী
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
সপ্তমী
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
সম্বোধন
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
দ্বিতীয়া
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
তৃতীয়া
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
চতুৰ্থী
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
পঞ্চমী
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ষষ্ঠী
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
সপ্তমী
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु


অন্য