स्तर्ढृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
સંબોધન
स्तर्ढः / स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
દ્વિતીયા
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
તૃતીયા
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढृभ्याम्
स्तर्ढृभिः
ચતુર્થી
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
પંચમી
स्तर्ढुः / स्तर्ढृणः
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
ષષ્ઠી
स्तर्ढुः / स्तर्ढृणः
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढॄणाम्
સપ્તમી
स्तर्ढरि / स्तर्ढृणि
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
સંબોધન
स्तर्ढः / स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
દ્વિતીયા
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
તૃતીયા
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढृभ्याम्
स्तर्ढृभिः
ચતુર્થી
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
પંચમી
स्तर्ढुः / स्तर्ढृणः
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
ષષ્ઠી
स्तर्ढुः / स्तर्ढृणः
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढॄणाम्
સપ્તમી
स्तर्ढरि / स्तर्ढृणि
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढृषु


અન્ય