स्तमत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
സംബോധന
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ദ്വിതീയാ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
തൃതീയാ
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
ചതുർഥീ
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
പഞ്ചമീ
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ഷഷ്ഠീ
स्तमतः
स्तमतोः
स्तमताम्
സപ്തമീ
स्तमति
स्तमतोः
स्तमत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
സംബോധന
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ദ്വിതീയാ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
തൃതീയാ
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
ചതുർഥീ
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
പഞ്ചമീ
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ഷഷ്ഠീ
स्तमतः
स्तमतोः
स्तमताम्
സപ്തമീ
स्तमति
स्तमतोः
स्तमत्सु


മറ്റുള്ളവ