स्तमत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
સંબોધન
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
દ્વિતીયા
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
તૃતીયા
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
ચતુર્થી
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
પંચમી
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ષષ્ઠી
स्तमतः
स्तमतोः
स्तमताम्
સપ્તમી
स्तमति
स्तमतोः
स्तमत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
સંબોધન
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
દ્વિતીયા
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
તૃતીયા
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
ચતુર્થી
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
પંચમી
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ષષ્ઠી
स्तमतः
स्तमतोः
स्तमताम्
સપ્તમી
स्तमति
स्तमतोः
स्तमत्सु


અન્ય