स्कन्ध ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्कन्धः
स्कन्धौ
स्कन्धाः
സംബോധന
स्कन्ध
स्कन्धौ
स्कन्धाः
ദ്വിതീയാ
स्कन्धम्
स्कन्धौ
स्कन्धान्
തൃതീയാ
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
ചതുർഥീ
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
പഞ്ചമീ
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
ഷഷ്ഠീ
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
സപ്തമീ
स्कन्धे
स्कन्धयोः
स्कन्धेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्कन्धः
स्कन्धौ
स्कन्धाः
സംബോധന
स्कन्ध
स्कन्धौ
स्कन्धाः
ദ്വിതീയാ
स्कन्धम्
स्कन्धौ
स्कन्धान्
തൃതീയാ
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
ചതുർഥീ
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
പഞ്ചമീ
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
ഷഷ്ഠീ
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
സപ്തമീ
स्कन्धे
स्कन्धयोः
स्कन्धेषु