स्कन्ध શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्कन्धः
स्कन्धौ
स्कन्धाः
સંબોધન
स्कन्ध
स्कन्धौ
स्कन्धाः
દ્વિતીયા
स्कन्धम्
स्कन्धौ
स्कन्धान्
તૃતીયા
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
ચતુર્થી
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
પંચમી
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
ષષ્ઠી
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
સપ્તમી
स्कन्धे
स्कन्धयोः
स्कन्धेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्कन्धः
स्कन्धौ
स्कन्धाः
સંબોધન
स्कन्ध
स्कन्धौ
स्कन्धाः
દ્વિતીયા
स्कन्धम्
स्कन्धौ
स्कन्धान्
તૃતીયા
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
ચતુર્થી
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
પંચમી
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
ષષ્ઠી
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
સપ્તમી
स्कन्धे
स्कन्धयोः
स्कन्धेषु