सोमनाथ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सोमनाथम्
सोमनाथे
सोमनाथानि
സംബോധന
सोमनाथ
सोमनाथे
सोमनाथानि
ദ്വിതീയാ
सोमनाथम्
सोमनाथे
सोमनाथानि
തൃതീയാ
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
ചതുർഥീ
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
പഞ്ചമീ
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
ഷഷ്ഠീ
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
സപ്തമീ
सोमनाथे
सोमनाथयोः
सोमनाथेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सोमनाथम्
सोमनाथे
सोमनाथानि
സംബോധന
सोमनाथ
सोमनाथे
सोमनाथानि
ദ്വിതീയാ
सोमनाथम्
सोमनाथे
सोमनाथानि
തൃതീയാ
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
ചതുർഥീ
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
പഞ്ചമീ
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
ഷഷ്ഠീ
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
സപ്തമീ
सोमनाथे
सोमनाथयोः
सोमनाथेषु