सोमनाथ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सोमनाथम्
सोमनाथे
सोमनाथानि
સંબોધન
सोमनाथ
सोमनाथे
सोमनाथानि
દ્વિતીયા
सोमनाथम्
सोमनाथे
सोमनाथानि
તૃતીયા
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
ચતુર્થી
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
પંચમી
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
ષષ્ઠી
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
સપ્તમી
सोमनाथे
सोमनाथयोः
सोमनाथेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सोमनाथम्
सोमनाथे
सोमनाथानि
સંબોધન
सोमनाथ
सोमनाथे
सोमनाथानि
દ્વિતીયા
सोमनाथम्
सोमनाथे
सोमनाथानि
તૃતીયા
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
ચતુર્થી
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
પંચમી
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
ષષ્ઠી
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
સપ્તમી
सोमनाथे
सोमनाथयोः
सोमनाथेषु