सेलितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
સંબોધન
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
દ્વિતીયા
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
તૃતીયા
सेलितवता
सेलितवद्भ्याम्
सेलितवद्भिः
ચતુર્થી
सेलितवते
सेलितवद्भ्याम्
सेलितवद्भ्यः
પંચમી
सेलितवतः
सेलितवद्भ्याम्
सेलितवद्भ्यः
ષષ્ઠી
सेलितवतः
सेलितवतोः
सेलितवताम्
સપ્તમી
सेलितवति
सेलितवतोः
सेलितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
સંબોધન
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
દ્વિતીયા
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
તૃતીયા
सेलितवता
सेलितवद्भ्याम्
सेलितवद्भिः
ચતુર્થી
सेलितवते
सेलितवद्भ्याम्
सेलितवद्भ्यः
પંચમી
सेलितवतः
सेलितवद्भ्याम्
सेलितवद्भ्यः
ષષ્ઠી
सेलितवतः
सेलितवतोः
सेलितवताम्
સપ્તમી
सेलितवति
सेलितवतोः
सेलितवत्सु


અન્ય