सेदिवस् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
സംബോധന
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
ദ്വിതീയാ
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
തൃതീയാ
सेदुषा
सेदिवद्भ्याम्
सेदिवद्भिः
ചതുർഥീ
सेदुषे
सेदिवद्भ्याम्
सेदिवद्भ्यः
പഞ്ചമീ
सेदुषः
सेदिवद्भ्याम्
सेदिवद्भ्यः
ഷഷ്ഠീ
सेदुषः
सेदुषोः
सेदुषाम्
സപ്തമീ
सेदुषि
सेदुषोः
सेदिवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
സംബോധന
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
ദ്വിതീയാ
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
തൃതീയാ
सेदुषा
सेदिवद्भ्याम्
सेदिवद्भिः
ചതുർഥീ
सेदुषे
सेदिवद्भ्याम्
सेदिवद्भ्यः
പഞ്ചമീ
सेदुषः
सेदिवद्भ्याम्
सेदिवद्भ्यः
ഷഷ്ഠീ
सेदुषः
सेदुषोः
सेदुषाम्
സപ്തമീ
सेदुषि
सेदुषोः
सेदिवत्सु


മറ്റുള്ളവ