सृष्ट ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सृष्टम्
सृष्टे
सृष्टानि
സംബോധന
सृष्ट
सृष्टे
सृष्टानि
ദ്വിതീയാ
सृष्टम्
सृष्टे
सृष्टानि
തൃതീയാ
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
ചതുർഥീ
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
പഞ്ചമീ
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ഷഷ്ഠീ
सृष्टस्य
सृष्टयोः
सृष्टानाम्
സപ്തമീ
सृष्टे
सृष्टयोः
सृष्टेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सृष्टम्
सृष्टे
सृष्टानि
സംബോധന
सृष्ट
सृष्टे
सृष्टानि
ദ്വിതീയാ
सृष्टम्
सृष्टे
सृष्टानि
തൃതീയാ
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
ചതുർഥീ
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
പഞ്ചമീ
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ഷഷ്ഠീ
सृष्टस्य
सृष्टयोः
सृष्टानाम्
സപ്തമീ
सृष्टे
सृष्टयोः
सृष्टेषु


മറ്റുള്ളവ