सृष्ट શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सृष्टम्
सृष्टे
सृष्टानि
સંબોધન
सृष्ट
सृष्टे
सृष्टानि
દ્વિતીયા
सृष्टम्
सृष्टे
सृष्टानि
તૃતીયા
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
ચતુર્થી
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
પંચમી
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ષષ્ઠી
सृष्टस्य
सृष्टयोः
सृष्टानाम्
સપ્તમી
सृष्टे
सृष्टयोः
सृष्टेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सृष्टम्
सृष्टे
सृष्टानि
સંબોધન
सृष्ट
सृष्टे
सृष्टानि
દ્વિતીયા
सृष्टम्
सृष्टे
सृष्टानि
તૃતીયા
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
ચતુર્થી
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
પંચમી
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ષષ્ઠી
सृष्टस्य
सृष्टयोः
सृष्टानाम्
સપ્તમી
सृष्टे
सृष्टयोः
सृष्टेषु


અન્ય