सृष्ट শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
सृष्टम्
सृष्टे
सृष्टानि
সম্বোধন
सृष्ट
सृष्टे
सृष्टानि
দ্বিতীয়া
सृष्टम्
सृष्टे
सृष्टानि
তৃতীয়া
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
চতুৰ্থী
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
পঞ্চমী
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ষষ্ঠী
सृष्टस्य
सृष्टयोः
सृष्टानाम्
সপ্তমী
सृष्टे
सृष्टयोः
सृष्टेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
सृष्टम्
सृष्टे
सृष्टानि
সম্বোধন
सृष्ट
सृष्टे
सृष्टानि
দ্বিতীয়া
सृष्टम्
सृष्टे
सृष्टानि
তৃতীয়া
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
চতুৰ্থী
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
পঞ্চমী
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ষষ্ঠী
सृष्टस्य
सृष्टयोः
सृष्टानाम्
সপ্তমী
सृष्टे
सृष्टयोः
सृष्टेषु


অন্য