सृतवती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सृतवती
सृतवत्यौ
सृतवत्यः
സംബോധന
सृतवति
सृतवत्यौ
सृतवत्यः
ദ്വിതീയാ
सृतवतीम्
सृतवत्यौ
सृतवतीः
തൃതീയാ
सृतवत्या
सृतवतीभ्याम्
सृतवतीभिः
ചതുർഥീ
सृतवत्यै
सृतवतीभ्याम्
सृतवतीभ्यः
പഞ്ചമീ
सृतवत्याः
सृतवतीभ्याम्
सृतवतीभ्यः
ഷഷ്ഠീ
सृतवत्याः
सृतवत्योः
सृतवतीनाम्
സപ്തമീ
सृतवत्याम्
सृतवत्योः
सृतवतीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सृतवती
सृतवत्यौ
सृतवत्यः
സംബോധന
सृतवति
सृतवत्यौ
सृतवत्यः
ദ്വിതീയാ
सृतवतीम्
सृतवत्यौ
सृतवतीः
തൃതീയാ
सृतवत्या
सृतवतीभ्याम्
सृतवतीभिः
ചതുർഥീ
सृतवत्यै
सृतवतीभ्याम्
सृतवतीभ्यः
പഞ്ചമീ
सृतवत्याः
सृतवतीभ्याम्
सृतवतीभ्यः
ഷഷ്ഠീ
सृतवत्याः
सृतवत्योः
सृतवतीनाम्
സപ്തമീ
सृतवत्याम्
सृतवत्योः
सृतवतीषु


മറ്റുള്ളവ