सृतवती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सृतवती
सृतवत्यौ
सृतवत्यः
સંબોધન
सृतवति
सृतवत्यौ
सृतवत्यः
દ્વિતીયા
सृतवतीम्
सृतवत्यौ
सृतवतीः
તૃતીયા
सृतवत्या
सृतवतीभ्याम्
सृतवतीभिः
ચતુર્થી
सृतवत्यै
सृतवतीभ्याम्
सृतवतीभ्यः
પંચમી
सृतवत्याः
सृतवतीभ्याम्
सृतवतीभ्यः
ષષ્ઠી
सृतवत्याः
सृतवत्योः
सृतवतीनाम्
સપ્તમી
सृतवत्याम्
सृतवत्योः
सृतवतीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सृतवती
सृतवत्यौ
सृतवत्यः
સંબોધન
सृतवति
सृतवत्यौ
सृतवत्यः
દ્વિતીયા
सृतवतीम्
सृतवत्यौ
सृतवतीः
તૃતીયા
सृतवत्या
सृतवतीभ्याम्
सृतवतीभिः
ચતુર્થી
सृतवत्यै
सृतवतीभ्याम्
सृतवतीभ्यः
પંચમી
सृतवत्याः
सृतवतीभ्याम्
सृतवतीभ्यः
ષષ્ઠી
सृतवत्याः
सृतवत्योः
सृतवतीनाम्
સપ્તમી
सृतवत्याम्
सृतवत्योः
सृतवतीषु


અન્ય