सूत्रयितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
സംബോധന
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ദ്വിതീയാ
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
തൃതീയാ
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
ചതുർഥീ
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
പഞ്ചമീ
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
ഷഷ്ഠീ
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
സപ്തമീ
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
സംബോധന
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ദ്വിതീയാ
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
തൃതീയാ
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
ചതുർഥീ
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
പഞ്ചമീ
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
ഷഷ്ഠീ
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
സപ്തമീ
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु


മറ്റുള്ളവ