सूत्रयितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
સંબોધન
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
દ્વિતીયા
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
તૃતીયા
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
ચતુર્થી
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
પંચમી
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
ષષ્ઠી
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
સપ્તમી
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
સંબોધન
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
દ્વિતીયા
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
તૃતીયા
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
ચતુર્થી
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
પંચમી
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
ષષ્ઠી
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
સપ્તમી
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु


અન્ય