सूच ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सूचम्
सूचे
सूचानि
സംബോധന
सूच
सूचे
सूचानि
ദ്വിതീയാ
सूचम्
सूचे
सूचानि
തൃതീയാ
सूचेन
सूचाभ्याम्
सूचैः
ചതുർഥീ
सूचाय
सूचाभ्याम्
सूचेभ्यः
പഞ്ചമീ
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
ഷഷ്ഠീ
सूचस्य
सूचयोः
सूचानाम्
സപ്തമീ
सूचे
सूचयोः
सूचेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सूचम्
सूचे
सूचानि
സംബോധന
सूच
सूचे
सूचानि
ദ്വിതീയാ
सूचम्
सूचे
सूचानि
തൃതീയാ
सूचेन
सूचाभ्याम्
सूचैः
ചതുർഥീ
सूचाय
सूचाभ्याम्
सूचेभ्यः
പഞ്ചമീ
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
ഷഷ്ഠീ
सूचस्य
सूचयोः
सूचानाम्
സപ്തമീ
सूचे
सूचयोः
सूचेषु


മറ്റുള്ളവ