सूच શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सूचम्
सूचे
सूचानि
સંબોધન
सूच
सूचे
सूचानि
દ્વિતીયા
सूचम्
सूचे
सूचानि
તૃતીયા
सूचेन
सूचाभ्याम्
सूचैः
ચતુર્થી
सूचाय
सूचाभ्याम्
सूचेभ्यः
પંચમી
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
ષષ્ઠી
सूचस्य
सूचयोः
सूचानाम्
સપ્તમી
सूचे
सूचयोः
सूचेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सूचम्
सूचे
सूचानि
સંબોધન
सूच
सूचे
सूचानि
દ્વિતીયા
सूचम्
सूचे
सूचानि
તૃતીયા
सूचेन
सूचाभ्याम्
सूचैः
ચતુર્થી
सूचाय
सूचाभ्याम्
सूचेभ्यः
પંચમી
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
ષષ્ઠી
सूचस्य
सूचयोः
सूचानाम्
સપ્તમી
सूचे
सूचयोः
सूचेषु


અન્ય