सुहिंस् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुहिन्
सुहिंसौ
सुहिंसः
સંબોધન
सुहिन्
सुहिंसौ
सुहिंसः
દ્વિતીયા
सुहिंसम्
सुहिंसौ
सुहिंसः
તૃતીયા
सुहिंसा
सुहिन्भ्याम्
सुहिन्भिः
ચતુર્થી
सुहिंसे
सुहिन्भ्याम्
सुहिन्भ्यः
પંચમી
सुहिंसः
सुहिन्भ्याम्
सुहिन्भ्यः
ષષ્ઠી
सुहिंसः
सुहिंसोः
सुहिंसाम्
સપ્તમી
सुहिंसि
सुहिंसोः
सुहिन्त्सु / सुहिन्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सुहिन्
सुहिंसौ
सुहिंसः
સંબોધન
सुहिन्
सुहिंसौ
सुहिंसः
દ્વિતીયા
सुहिंसम्
सुहिंसौ
सुहिंसः
તૃતીયા
सुहिंसा
सुहिन्भ्याम्
सुहिन्भिः
ચતુર્થી
सुहिंसे
सुहिन्भ्याम्
सुहिन्भ्यः
પંચમી
सुहिंसः
सुहिन्भ्याम्
सुहिन्भ्यः
ષષ્ઠી
सुहिंसः
सुहिंसोः
सुहिंसाम्
સપ્તમી
सुहिंसि
सुहिंसोः
सुहिन्त्सु / सुहिन्सु