सुलु ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुलु
सुलुनी
सुलूनि
സംബോധന
सुलो / सुलु
सुलुनी
सुलूनि
ദ്വിതീയാ
सुलु
सुलुनी
सुलूनि
തൃതീയാ
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
ചതുർഥീ
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
പഞ്ചമീ
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ഷഷ്ഠീ
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
സപ്തമീ
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुलु
सुलुनी
सुलूनि
സംബോധന
सुलो / सुलु
सुलुनी
सुलूनि
ദ്വിതീയാ
सुलु
सुलुनी
सुलूनि
തൃതീയാ
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
ചതുർഥീ
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
പഞ്ചമീ
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ഷഷ്ഠീ
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
സപ്തമീ
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु