सुलु શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुलु
सुलुनी
सुलूनि
સંબોધન
सुलो / सुलु
सुलुनी
सुलूनि
દ્વિતીયા
सुलु
सुलुनी
सुलूनि
તૃતીયા
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
ચતુર્થી
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
પંચમી
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ષષ્ઠી
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
સપ્તમી
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सुलु
सुलुनी
सुलूनि
સંબોધન
सुलो / सुलु
सुलुनी
सुलूनि
દ્વિતીયા
सुलु
सुलुनी
सुलूनि
તૃતીયા
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
ચતુર્થી
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
પંચમી
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ષષ્ઠી
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
સપ્તમી
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु