सुलु শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
सुलु
सुलुनी
सुलूनि
সম্বোধন
सुलो / सुलु
सुलुनी
सुलूनि
দ্বিতীয়া
सुलु
सुलुनी
सुलूनि
তৃতীয়া
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
চতুৰ্থী
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
পঞ্চমী
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ষষ্ঠী
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
সপ্তমী
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
सुलु
सुलुनी
सुलूनि
সম্বোধন
सुलो / सुलु
सुलुनी
सुलूनि
দ্বিতীয়া
सुलु
सुलुनी
सुलूनि
তৃতীয়া
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
চতুৰ্থী
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
পঞ্চমী
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ষষ্ঠী
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
সপ্তমী
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु