सुरभि શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुरभिः
सुरभी
सुरभयः
સંબોધન
सुरभे
सुरभी
सुरभयः
દ્વિતીયા
सुरभिम्
सुरभी
सुरभीन्
તૃતીયા
सुरभिणा
सुरभिभ्याम्
सुरभिभिः
ચતુર્થી
सुरभये
सुरभिभ्याम्
सुरभिभ्यः
પંચમી
सुरभेः
सुरभिभ्याम्
सुरभिभ्यः
ષષ્ઠી
सुरभेः
सुरभ्योः
सुरभीणाम्
સપ્તમી
सुरभौ
सुरभ्योः
सुरभिषु
એક.
દ્વિ
બહુ.
પ્રથમા
सुरभिः
सुरभी
सुरभयः
સંબોધન
सुरभे
सुरभी
सुरभयः
દ્વિતીયા
सुरभिम्
सुरभी
सुरभीन्
તૃતીયા
सुरभिणा
सुरभिभ्याम्
सुरभिभिः
ચતુર્થી
सुरभये
सुरभिभ्याम्
सुरभिभ्यः
પંચમી
सुरभेः
सुरभिभ्याम्
सुरभिभ्यः
ષષ્ઠી
सुरभेः
सुरभ्योः
सुरभीणाम्
સપ્તમી
सुरभौ
सुरभ्योः
सुरभिषु