सुयुज् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
സംബോധന
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
ദ്വിതീയാ
सुयुजम्
सुयुजौ
सुयुजः
തൃതീയാ
सुयुजा
सुयुग्भ्याम्
सुयुग्भिः
ചതുർഥീ
सुयुजे
सुयुग्भ्याम्
सुयुग्भ्यः
പഞ്ചമീ
सुयुजः
सुयुग्भ्याम्
सुयुग्भ्यः
ഷഷ്ഠീ
सुयुजः
सुयुजोः
सुयुजाम्
സപ്തമീ
सुयुजि
सुयुजोः
सुयुक्षु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
സംബോധന
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
ദ്വിതീയാ
सुयुजम्
सुयुजौ
सुयुजः
തൃതീയാ
सुयुजा
सुयुग्भ्याम्
सुयुग्भिः
ചതുർഥീ
सुयुजे
सुयुग्भ्याम्
सुयुग्भ्यः
പഞ്ചമീ
सुयुजः
सुयुग्भ्याम्
सुयुग्भ्यः
ഷഷ്ഠീ
सुयुजः
सुयुजोः
सुयुजाम्
സപ്തമീ
सुयुजि
सुयुजोः
सुयुक्षु